Declension table of sarāgatva

Deva

NeuterSingularDualPlural
Nominativesarāgatvam sarāgatve sarāgatvāni
Vocativesarāgatva sarāgatve sarāgatvāni
Accusativesarāgatvam sarāgatve sarāgatvāni
Instrumentalsarāgatvena sarāgatvābhyām sarāgatvaiḥ
Dativesarāgatvāya sarāgatvābhyām sarāgatvebhyaḥ
Ablativesarāgatvāt sarāgatvābhyām sarāgatvebhyaḥ
Genitivesarāgatvasya sarāgatvayoḥ sarāgatvānām
Locativesarāgatve sarāgatvayoḥ sarāgatveṣu

Compound sarāgatva -

Adverb -sarāgatvam -sarāgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria