Declension table of sarāgatā

Deva

FeminineSingularDualPlural
Nominativesarāgatā sarāgate sarāgatāḥ
Vocativesarāgate sarāgate sarāgatāḥ
Accusativesarāgatām sarāgate sarāgatāḥ
Instrumentalsarāgatayā sarāgatābhyām sarāgatābhiḥ
Dativesarāgatāyai sarāgatābhyām sarāgatābhyaḥ
Ablativesarāgatāyāḥ sarāgatābhyām sarāgatābhyaḥ
Genitivesarāgatāyāḥ sarāgatayoḥ sarāgatānām
Locativesarāgatāyām sarāgatayoḥ sarāgatāsu

Adverb -sarāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria