Declension table of sarāga

Deva

NeuterSingularDualPlural
Nominativesarāgam sarāge sarāgāṇi
Vocativesarāga sarāge sarāgāṇi
Accusativesarāgam sarāge sarāgāṇi
Instrumentalsarāgeṇa sarāgābhyām sarāgaiḥ
Dativesarāgāya sarāgābhyām sarāgebhyaḥ
Ablativesarāgāt sarāgābhyām sarāgebhyaḥ
Genitivesarāgasya sarāgayoḥ sarāgāṇām
Locativesarāge sarāgayoḥ sarāgeṣu

Compound sarāga -

Adverb -sarāgam -sarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria