सुबन्तावली सरट

Roma

पुमान्एकद्विबहु
प्रथमासरटः सरटौ सरटाः
सम्बोधनम्सरट सरटौ सरटाः
द्वितीयासरटम् सरटौ सरटान्
तृतीयासरटेन सरटाभ्याम् सरटैः सरटेभिः
चतुर्थीसरटाय सरटाभ्याम् सरटेभ्यः
पञ्चमीसरटात् सरटाभ्याम् सरटेभ्यः
षष्ठीसरटस्य सरटयोः सरटानाम्
सप्तमीसरटे सरटयोः सरटेषु

समास सरट

अव्यय ॰सरटम् ॰सरटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria