Declension table of saputrakalatra

Deva

MasculineSingularDualPlural
Nominativesaputrakalatraḥ saputrakalatrau saputrakalatrāḥ
Vocativesaputrakalatra saputrakalatrau saputrakalatrāḥ
Accusativesaputrakalatram saputrakalatrau saputrakalatrān
Instrumentalsaputrakalatreṇa saputrakalatrābhyām saputrakalatraiḥ saputrakalatrebhiḥ
Dativesaputrakalatrāya saputrakalatrābhyām saputrakalatrebhyaḥ
Ablativesaputrakalatrāt saputrakalatrābhyām saputrakalatrebhyaḥ
Genitivesaputrakalatrasya saputrakalatrayoḥ saputrakalatrāṇām
Locativesaputrakalatre saputrakalatrayoḥ saputrakalatreṣu

Compound saputrakalatra -

Adverb -saputrakalatram -saputrakalatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria