Declension table of saptatriṃśattama

Deva

MasculineSingularDualPlural
Nominativesaptatriṃśattamaḥ saptatriṃśattamau saptatriṃśattamāḥ
Vocativesaptatriṃśattama saptatriṃśattamau saptatriṃśattamāḥ
Accusativesaptatriṃśattamam saptatriṃśattamau saptatriṃśattamān
Instrumentalsaptatriṃśattamena saptatriṃśattamābhyām saptatriṃśattamaiḥ saptatriṃśattamebhiḥ
Dativesaptatriṃśattamāya saptatriṃśattamābhyām saptatriṃśattamebhyaḥ
Ablativesaptatriṃśattamāt saptatriṃśattamābhyām saptatriṃśattamebhyaḥ
Genitivesaptatriṃśattamasya saptatriṃśattamayoḥ saptatriṃśattamānām
Locativesaptatriṃśattame saptatriṃśattamayoḥ saptatriṃśattameṣu

Compound saptatriṃśattama -

Adverb -saptatriṃśattamam -saptatriṃśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria