Declension table of saptatriṃśa

Deva

NeuterSingularDualPlural
Nominativesaptatriṃśam saptatriṃśe saptatriṃśāni
Vocativesaptatriṃśa saptatriṃśe saptatriṃśāni
Accusativesaptatriṃśam saptatriṃśe saptatriṃśāni
Instrumentalsaptatriṃśena saptatriṃśābhyām saptatriṃśaiḥ
Dativesaptatriṃśāya saptatriṃśābhyām saptatriṃśebhyaḥ
Ablativesaptatriṃśāt saptatriṃśābhyām saptatriṃśebhyaḥ
Genitivesaptatriṃśasya saptatriṃśayoḥ saptatriṃśānām
Locativesaptatriṃśe saptatriṃśayoḥ saptatriṃśeṣu

Compound saptatriṃśa -

Adverb -saptatriṃśam -saptatriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria