Declension table of saptatriṃśa

Deva

MasculineSingularDualPlural
Nominativesaptatriṃśaḥ saptatriṃśau saptatriṃśāḥ
Vocativesaptatriṃśa saptatriṃśau saptatriṃśāḥ
Accusativesaptatriṃśam saptatriṃśau saptatriṃśān
Instrumentalsaptatriṃśena saptatriṃśābhyām saptatriṃśaiḥ saptatriṃśebhiḥ
Dativesaptatriṃśāya saptatriṃśābhyām saptatriṃśebhyaḥ
Ablativesaptatriṃśāt saptatriṃśābhyām saptatriṃśebhyaḥ
Genitivesaptatriṃśasya saptatriṃśayoḥ saptatriṃśānām
Locativesaptatriṃśe saptatriṃśayoḥ saptatriṃśeṣu

Compound saptatriṃśa -

Adverb -saptatriṃśam -saptatriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria