Declension table of saptatitama

Deva

NeuterSingularDualPlural
Nominativesaptatitamam saptatitame saptatitamāni
Vocativesaptatitama saptatitame saptatitamāni
Accusativesaptatitamam saptatitame saptatitamāni
Instrumentalsaptatitamena saptatitamābhyām saptatitamaiḥ
Dativesaptatitamāya saptatitamābhyām saptatitamebhyaḥ
Ablativesaptatitamāt saptatitamābhyām saptatitamebhyaḥ
Genitivesaptatitamasya saptatitamayoḥ saptatitamānām
Locativesaptatitame saptatitamayoḥ saptatitameṣu

Compound saptatitama -

Adverb -saptatitamam -saptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria