Declension table of saptatitama

Deva

MasculineSingularDualPlural
Nominativesaptatitamaḥ saptatitamau saptatitamāḥ
Vocativesaptatitama saptatitamau saptatitamāḥ
Accusativesaptatitamam saptatitamau saptatitamān
Instrumentalsaptatitamena saptatitamābhyām saptatitamaiḥ
Dativesaptatitamāya saptatitamābhyām saptatitamebhyaḥ
Ablativesaptatitamāt saptatitamābhyām saptatitamebhyaḥ
Genitivesaptatitamasya saptatitamayoḥ saptatitamānām
Locativesaptatitame saptatitamayoḥ saptatitameṣu

Compound saptatitama -

Adverb -saptatitamam -saptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria