Declension table of saptaratna

Deva

NeuterSingularDualPlural
Nominativesaptaratnam saptaratne saptaratnāni
Vocativesaptaratna saptaratne saptaratnāni
Accusativesaptaratnam saptaratne saptaratnāni
Instrumentalsaptaratnena saptaratnābhyām saptaratnaiḥ
Dativesaptaratnāya saptaratnābhyām saptaratnebhyaḥ
Ablativesaptaratnāt saptaratnābhyām saptaratnebhyaḥ
Genitivesaptaratnasya saptaratnayoḥ saptaratnānām
Locativesaptaratne saptaratnayoḥ saptaratneṣu

Compound saptaratna -

Adverb -saptaratnam -saptaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria