Declension table of saptarṣimaṇḍala

Deva

NeuterSingularDualPlural
Nominativesaptarṣimaṇḍalam saptarṣimaṇḍale saptarṣimaṇḍalāni
Vocativesaptarṣimaṇḍala saptarṣimaṇḍale saptarṣimaṇḍalāni
Accusativesaptarṣimaṇḍalam saptarṣimaṇḍale saptarṣimaṇḍalāni
Instrumentalsaptarṣimaṇḍalena saptarṣimaṇḍalābhyām saptarṣimaṇḍalaiḥ
Dativesaptarṣimaṇḍalāya saptarṣimaṇḍalābhyām saptarṣimaṇḍalebhyaḥ
Ablativesaptarṣimaṇḍalāt saptarṣimaṇḍalābhyām saptarṣimaṇḍalebhyaḥ
Genitivesaptarṣimaṇḍalasya saptarṣimaṇḍalayoḥ saptarṣimaṇḍalānām
Locativesaptarṣimaṇḍale saptarṣimaṇḍalayoḥ saptarṣimaṇḍaleṣu

Compound saptarṣimaṇḍala -

Adverb -saptarṣimaṇḍalam -saptarṣimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria