Declension table of saptapurī

Deva

FeminineSingularDualPlural
Nominativesaptapurī saptapuryau saptapuryaḥ
Vocativesaptapuri saptapuryau saptapuryaḥ
Accusativesaptapurīm saptapuryau saptapurīḥ
Instrumentalsaptapuryā saptapurībhyām saptapurībhiḥ
Dativesaptapuryai saptapurībhyām saptapurībhyaḥ
Ablativesaptapuryāḥ saptapurībhyām saptapurībhyaḥ
Genitivesaptapuryāḥ saptapuryoḥ saptapurīṇām
Locativesaptapuryām saptapuryoḥ saptapurīṣu

Compound saptapuri - saptapurī -

Adverb -saptapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria