Declension table of saptaparṇa

Deva

MasculineSingularDualPlural
Nominativesaptaparṇaḥ saptaparṇau saptaparṇāḥ
Vocativesaptaparṇa saptaparṇau saptaparṇāḥ
Accusativesaptaparṇam saptaparṇau saptaparṇān
Instrumentalsaptaparṇena saptaparṇābhyām saptaparṇaiḥ saptaparṇebhiḥ
Dativesaptaparṇāya saptaparṇābhyām saptaparṇebhyaḥ
Ablativesaptaparṇāt saptaparṇābhyām saptaparṇebhyaḥ
Genitivesaptaparṇasya saptaparṇayoḥ saptaparṇānām
Locativesaptaparṇe saptaparṇayoḥ saptaparṇeṣu

Compound saptaparṇa -

Adverb -saptaparṇam -saptaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria