Declension table of saptapada

Deva

MasculineSingularDualPlural
Nominativesaptapadaḥ saptapadau saptapadāḥ
Vocativesaptapada saptapadau saptapadāḥ
Accusativesaptapadam saptapadau saptapadān
Instrumentalsaptapadena saptapadābhyām saptapadaiḥ saptapadebhiḥ
Dativesaptapadāya saptapadābhyām saptapadebhyaḥ
Ablativesaptapadāt saptapadābhyām saptapadebhyaḥ
Genitivesaptapadasya saptapadayoḥ saptapadānām
Locativesaptapade saptapadayoḥ saptapadeṣu

Compound saptapada -

Adverb -saptapadam -saptapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria