Declension table of saptapañcāśattama

Deva

MasculineSingularDualPlural
Nominativesaptapañcāśattamaḥ saptapañcāśattamau saptapañcāśattamāḥ
Vocativesaptapañcāśattama saptapañcāśattamau saptapañcāśattamāḥ
Accusativesaptapañcāśattamam saptapañcāśattamau saptapañcāśattamān
Instrumentalsaptapañcāśattamena saptapañcāśattamābhyām saptapañcāśattamaiḥ saptapañcāśattamebhiḥ
Dativesaptapañcāśattamāya saptapañcāśattamābhyām saptapañcāśattamebhyaḥ
Ablativesaptapañcāśattamāt saptapañcāśattamābhyām saptapañcāśattamebhyaḥ
Genitivesaptapañcāśattamasya saptapañcāśattamayoḥ saptapañcāśattamānām
Locativesaptapañcāśattame saptapañcāśattamayoḥ saptapañcāśattameṣu

Compound saptapañcāśattama -

Adverb -saptapañcāśattamam -saptapañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria