सुबन्तावली सप्तनवतितम

Roma

पुमान्एकद्विबहु
प्रथमासप्तनवतितमः सप्तनवतितमौ सप्तनवतितमाः
सम्बोधनम्सप्तनवतितम सप्तनवतितमौ सप्तनवतितमाः
द्वितीयासप्तनवतितमम् सप्तनवतितमौ सप्तनवतितमान्
तृतीयासप्तनवतितमेन सप्तनवतितमाभ्याम् सप्तनवतितमैः सप्तनवतितमेभिः
चतुर्थीसप्तनवतितमाय सप्तनवतितमाभ्याम् सप्तनवतितमेभ्यः
पञ्चमीसप्तनवतितमात् सप्तनवतितमाभ्याम् सप्तनवतितमेभ्यः
षष्ठीसप्तनवतितमस्य सप्तनवतितमयोः सप्तनवतितमानाम्
सप्तमीसप्तनवतितमे सप्तनवतितमयोः सप्तनवतितमेषु

समास सप्तनवतितम

अव्यय ॰सप्तनवतितमम् ॰सप्तनवतितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria