Declension table of ?saptanavatī

Deva

FeminineSingularDualPlural
Nominativesaptanavatī saptanavatyau saptanavatyaḥ
Vocativesaptanavati saptanavatyau saptanavatyaḥ
Accusativesaptanavatīm saptanavatyau saptanavatīḥ
Instrumentalsaptanavatyā saptanavatībhyām saptanavatībhiḥ
Dativesaptanavatyai saptanavatībhyām saptanavatībhyaḥ
Ablativesaptanavatyāḥ saptanavatībhyām saptanavatībhyaḥ
Genitivesaptanavatyāḥ saptanavatyoḥ saptanavatīnām
Locativesaptanavatyām saptanavatyoḥ saptanavatīṣu

Compound saptanavati - saptanavatī -

Adverb -saptanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria