सुबन्तावली ?सप्तनवती

Roma

स्त्रीएकद्विबहु
प्रथमासप्तनवती सप्तनवत्यौ सप्तनवत्यः
सम्बोधनम्सप्तनवति सप्तनवत्यौ सप्तनवत्यः
द्वितीयासप्तनवतीम् सप्तनवत्यौ सप्तनवतीः
तृतीयासप्तनवत्या सप्तनवतीभ्याम् सप्तनवतीभिः
चतुर्थीसप्तनवत्यै सप्तनवतीभ्याम् सप्तनवतीभ्यः
पञ्चमीसप्तनवत्याः सप्तनवतीभ्याम् सप्तनवतीभ्यः
षष्ठीसप्तनवत्याः सप्तनवत्योः सप्तनवतीनाम्
सप्तमीसप्तनवत्याम् सप्तनवत्योः सप्तनवतीषु

समास सप्तनवति सप्तनवती

अव्यय ॰सप्तनवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria