Declension table of saptanavata

Deva

MasculineSingularDualPlural
Nominativesaptanavataḥ saptanavatau saptanavatāḥ
Vocativesaptanavata saptanavatau saptanavatāḥ
Accusativesaptanavatam saptanavatau saptanavatān
Instrumentalsaptanavatena saptanavatābhyām saptanavataiḥ
Dativesaptanavatāya saptanavatābhyām saptanavatebhyaḥ
Ablativesaptanavatāt saptanavatābhyām saptanavatebhyaḥ
Genitivesaptanavatasya saptanavatayoḥ saptanavatānām
Locativesaptanavate saptanavatayoḥ saptanavateṣu

Compound saptanavata -

Adverb -saptanavatam -saptanavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria