Declension table of saptamātṛkā

Deva

FeminineSingularDualPlural
Nominativesaptamātṛkā saptamātṛke saptamātṛkāḥ
Vocativesaptamātṛke saptamātṛke saptamātṛkāḥ
Accusativesaptamātṛkām saptamātṛke saptamātṛkāḥ
Instrumentalsaptamātṛkayā saptamātṛkābhyām saptamātṛkābhiḥ
Dativesaptamātṛkāyai saptamātṛkābhyām saptamātṛkābhyaḥ
Ablativesaptamātṛkāyāḥ saptamātṛkābhyām saptamātṛkābhyaḥ
Genitivesaptamātṛkāyāḥ saptamātṛkayoḥ saptamātṛkāṇām
Locativesaptamātṛkāyām saptamātṛkayoḥ saptamātṛkāsu

Adverb -saptamātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria