Declension table of saptaka

Deva

MasculineSingularDualPlural
Nominativesaptakaḥ saptakau saptakāḥ
Vocativesaptaka saptakau saptakāḥ
Accusativesaptakam saptakau saptakān
Instrumentalsaptakena saptakābhyām saptakaiḥ
Dativesaptakāya saptakābhyām saptakebhyaḥ
Ablativesaptakāt saptakābhyām saptakebhyaḥ
Genitivesaptakasya saptakayoḥ saptakānām
Locativesaptake saptakayoḥ saptakeṣu

Compound saptaka -

Adverb -saptakam -saptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria