Declension table of saptajihva

Deva

NeuterSingularDualPlural
Nominativesaptajihvam saptajihve saptajihvāni
Vocativesaptajihva saptajihve saptajihvāni
Accusativesaptajihvam saptajihve saptajihvāni
Instrumentalsaptajihvena saptajihvābhyām saptajihvaiḥ
Dativesaptajihvāya saptajihvābhyām saptajihvebhyaḥ
Ablativesaptajihvāt saptajihvābhyām saptajihvebhyaḥ
Genitivesaptajihvasya saptajihvayoḥ saptajihvānām
Locativesaptajihve saptajihvayoḥ saptajihveṣu

Compound saptajihva -

Adverb -saptajihvam -saptajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria