Declension table of saptajihva

Deva

MasculineSingularDualPlural
Nominativesaptajihvaḥ saptajihvau saptajihvāḥ
Vocativesaptajihva saptajihvau saptajihvāḥ
Accusativesaptajihvam saptajihvau saptajihvān
Instrumentalsaptajihvena saptajihvābhyām saptajihvaiḥ saptajihvebhiḥ
Dativesaptajihvāya saptajihvābhyām saptajihvebhyaḥ
Ablativesaptajihvāt saptajihvābhyām saptajihvebhyaḥ
Genitivesaptajihvasya saptajihvayoḥ saptajihvānām
Locativesaptajihve saptajihvayoḥ saptajihveṣu

Compound saptajihva -

Adverb -saptajihvam -saptajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria