Declension table of ?saptadaśavat

Deva

MasculineSingularDualPlural
Nominativesaptadaśavān saptadaśavantau saptadaśavantaḥ
Vocativesaptadaśavan saptadaśavantau saptadaśavantaḥ
Accusativesaptadaśavantam saptadaśavantau saptadaśavataḥ
Instrumentalsaptadaśavatā saptadaśavadbhyām saptadaśavadbhiḥ
Dativesaptadaśavate saptadaśavadbhyām saptadaśavadbhyaḥ
Ablativesaptadaśavataḥ saptadaśavadbhyām saptadaśavadbhyaḥ
Genitivesaptadaśavataḥ saptadaśavatoḥ saptadaśavatām
Locativesaptadaśavati saptadaśavatoḥ saptadaśavatsu

Compound saptadaśavat -

Adverb -saptadaśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria