सुबन्तावली ?सप्तदशवत्

Roma

पुमान्एकद्विबहु
प्रथमासप्तदशवान् सप्तदशवन्तौ सप्तदशवन्तः
सम्बोधनम्सप्तदशवन् सप्तदशवन्तौ सप्तदशवन्तः
द्वितीयासप्तदशवन्तम् सप्तदशवन्तौ सप्तदशवतः
तृतीयासप्तदशवता सप्तदशवद्भ्याम् सप्तदशवद्भिः
चतुर्थीसप्तदशवते सप्तदशवद्भ्याम् सप्तदशवद्भ्यः
पञ्चमीसप्तदशवतः सप्तदशवद्भ्याम् सप्तदशवद्भ्यः
षष्ठीसप्तदशवतः सप्तदशवतोः सप्तदशवताम्
सप्तमीसप्तदशवति सप्तदशवतोः सप्तदशवत्सु

समास सप्तदशवत्

अव्यय ॰सप्तदशवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria