Declension table of saptacchada

Deva

MasculineSingularDualPlural
Nominativesaptacchadaḥ saptacchadau saptacchadāḥ
Vocativesaptacchada saptacchadau saptacchadāḥ
Accusativesaptacchadam saptacchadau saptacchadān
Instrumentalsaptacchadena saptacchadābhyām saptacchadaiḥ saptacchadebhiḥ
Dativesaptacchadāya saptacchadābhyām saptacchadebhyaḥ
Ablativesaptacchadāt saptacchadābhyām saptacchadebhyaḥ
Genitivesaptacchadasya saptacchadayoḥ saptacchadānām
Locativesaptacchade saptacchadayoḥ saptacchadeṣu

Compound saptacchada -

Adverb -saptacchadam -saptacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria