Declension table of saptacatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativesaptacatvāriṃśam saptacatvāriṃśe saptacatvāriṃśāni
Vocativesaptacatvāriṃśa saptacatvāriṃśe saptacatvāriṃśāni
Accusativesaptacatvāriṃśam saptacatvāriṃśe saptacatvāriṃśāni
Instrumentalsaptacatvāriṃśena saptacatvāriṃśābhyām saptacatvāriṃśaiḥ
Dativesaptacatvāriṃśāya saptacatvāriṃśābhyām saptacatvāriṃśebhyaḥ
Ablativesaptacatvāriṃśāt saptacatvāriṃśābhyām saptacatvāriṃśebhyaḥ
Genitivesaptacatvāriṃśasya saptacatvāriṃśayoḥ saptacatvāriṃśānām
Locativesaptacatvāriṃśe saptacatvāriṃśayoḥ saptacatvāriṃśeṣu

Compound saptacatvāriṃśa -

Adverb -saptacatvāriṃśam -saptacatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria