Declension table of saptacatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativesaptacatvāriṃśaḥ saptacatvāriṃśau saptacatvāriṃśāḥ
Vocativesaptacatvāriṃśa saptacatvāriṃśau saptacatvāriṃśāḥ
Accusativesaptacatvāriṃśam saptacatvāriṃśau saptacatvāriṃśān
Instrumentalsaptacatvāriṃśena saptacatvāriṃśābhyām saptacatvāriṃśaiḥ saptacatvāriṃśebhiḥ
Dativesaptacatvāriṃśāya saptacatvāriṃśābhyām saptacatvāriṃśebhyaḥ
Ablativesaptacatvāriṃśāt saptacatvāriṃśābhyām saptacatvāriṃśebhyaḥ
Genitivesaptacatvāriṃśasya saptacatvāriṃśayoḥ saptacatvāriṃśānām
Locativesaptacatvāriṃśe saptacatvāriṃśayoḥ saptacatvāriṃśeṣu

Compound saptacatvāriṃśa -

Adverb -saptacatvāriṃśam -saptacatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria