Declension table of saptāśītitama

Deva

MasculineSingularDualPlural
Nominativesaptāśītitamaḥ saptāśītitamau saptāśītitamāḥ
Vocativesaptāśītitama saptāśītitamau saptāśītitamāḥ
Accusativesaptāśītitamam saptāśītitamau saptāśītitamān
Instrumentalsaptāśītitamena saptāśītitamābhyām saptāśītitamaiḥ
Dativesaptāśītitamāya saptāśītitamābhyām saptāśītitamebhyaḥ
Ablativesaptāśītitamāt saptāśītitamābhyām saptāśītitamebhyaḥ
Genitivesaptāśītitamasya saptāśītitamayoḥ saptāśītitamānām
Locativesaptāśītitame saptāśītitamayoḥ saptāśītitameṣu

Compound saptāśītitama -

Adverb -saptāśītitamam -saptāśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria