Declension table of saptāśīta

Deva

NeuterSingularDualPlural
Nominativesaptāśītam saptāśīte saptāśītāni
Vocativesaptāśīta saptāśīte saptāśītāni
Accusativesaptāśītam saptāśīte saptāśītāni
Instrumentalsaptāśītena saptāśītābhyām saptāśītaiḥ
Dativesaptāśītāya saptāśītābhyām saptāśītebhyaḥ
Ablativesaptāśītāt saptāśītābhyām saptāśītebhyaḥ
Genitivesaptāśītasya saptāśītayoḥ saptāśītānām
Locativesaptāśīte saptāśītayoḥ saptāśīteṣu

Compound saptāśīta -

Adverb -saptāśītam -saptāśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria