Declension table of saptāha

Deva

MasculineSingularDualPlural
Nominativesaptāhaḥ saptāhau saptāhāḥ
Vocativesaptāha saptāhau saptāhāḥ
Accusativesaptāham saptāhau saptāhān
Instrumentalsaptāhena saptāhābhyām saptāhaiḥ saptāhebhiḥ
Dativesaptāhāya saptāhābhyām saptāhebhyaḥ
Ablativesaptāhāt saptāhābhyām saptāhebhyaḥ
Genitivesaptāhasya saptāhayoḥ saptāhānām
Locativesaptāhe saptāhayoḥ saptāheṣu

Compound saptāha -

Adverb -saptāham -saptāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria