Declension table of saptaṣaṣṭi

Deva

FeminineSingularDualPlural
Nominativesaptaṣaṣṭiḥ saptaṣaṣṭī saptaṣaṣṭayaḥ
Vocativesaptaṣaṣṭe saptaṣaṣṭī saptaṣaṣṭayaḥ
Accusativesaptaṣaṣṭim saptaṣaṣṭī saptaṣaṣṭīḥ
Instrumentalsaptaṣaṣṭyā saptaṣaṣṭibhyām saptaṣaṣṭibhiḥ
Dativesaptaṣaṣṭyai saptaṣaṣṭaye saptaṣaṣṭibhyām saptaṣaṣṭibhyaḥ
Ablativesaptaṣaṣṭyāḥ saptaṣaṣṭeḥ saptaṣaṣṭibhyām saptaṣaṣṭibhyaḥ
Genitivesaptaṣaṣṭyāḥ saptaṣaṣṭeḥ saptaṣaṣṭyoḥ saptaṣaṣṭīnām
Locativesaptaṣaṣṭyām saptaṣaṣṭau saptaṣaṣṭyoḥ saptaṣaṣṭiṣu

Compound saptaṣaṣṭi -

Adverb -saptaṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria