Declension table of saprema

Deva

MasculineSingularDualPlural
Nominativesapremaḥ sapremau sapremāḥ
Vocativesaprema sapremau sapremāḥ
Accusativesapremam sapremau sapremān
Instrumentalsapremeṇa sapremābhyām sapremaiḥ sapremebhiḥ
Dativesapremāya sapremābhyām sapremebhyaḥ
Ablativesapremāt sapremābhyām sapremebhyaḥ
Genitivesapremasya sapremayoḥ sapremāṇām
Locativesapreme sapremayoḥ sapremeṣu

Compound saprema -

Adverb -sapremam -sapremāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria