Declension table of saprayojana

Deva

NeuterSingularDualPlural
Nominativesaprayojanam saprayojane saprayojanāni
Vocativesaprayojana saprayojane saprayojanāni
Accusativesaprayojanam saprayojane saprayojanāni
Instrumentalsaprayojanena saprayojanābhyām saprayojanaiḥ
Dativesaprayojanāya saprayojanābhyām saprayojanebhyaḥ
Ablativesaprayojanāt saprayojanābhyām saprayojanebhyaḥ
Genitivesaprayojanasya saprayojanayoḥ saprayojanānām
Locativesaprayojane saprayojanayoḥ saprayojaneṣu

Compound saprayojana -

Adverb -saprayojanam -saprayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria