Declension table of sapratighatva

Deva

NeuterSingularDualPlural
Nominativesapratighatvam sapratighatve sapratighatvāni
Vocativesapratighatva sapratighatve sapratighatvāni
Accusativesapratighatvam sapratighatve sapratighatvāni
Instrumentalsapratighatvena sapratighatvābhyām sapratighatvaiḥ
Dativesapratighatvāya sapratighatvābhyām sapratighatvebhyaḥ
Ablativesapratighatvāt sapratighatvābhyām sapratighatvebhyaḥ
Genitivesapratighatvasya sapratighatvayoḥ sapratighatvānām
Locativesapratighatve sapratighatvayoḥ sapratighatveṣu

Compound sapratighatva -

Adverb -sapratighatvam -sapratighatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria