Declension table of sapratibha

Deva

NeuterSingularDualPlural
Nominativesapratibham sapratibhe sapratibhāni
Vocativesapratibha sapratibhe sapratibhāni
Accusativesapratibham sapratibhe sapratibhāni
Instrumentalsapratibhena sapratibhābhyām sapratibhaiḥ
Dativesapratibhāya sapratibhābhyām sapratibhebhyaḥ
Ablativesapratibhāt sapratibhābhyām sapratibhebhyaḥ
Genitivesapratibhasya sapratibhayoḥ sapratibhānām
Locativesapratibhe sapratibhayoḥ sapratibheṣu

Compound sapratibha -

Adverb -sapratibham -sapratibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria