Declension table of sapratibha

Deva

MasculineSingularDualPlural
Nominativesapratibhaḥ sapratibhau sapratibhāḥ
Vocativesapratibha sapratibhau sapratibhāḥ
Accusativesapratibham sapratibhau sapratibhān
Instrumentalsapratibhena sapratibhābhyām sapratibhaiḥ sapratibhebhiḥ
Dativesapratibhāya sapratibhābhyām sapratibhebhyaḥ
Ablativesapratibhāt sapratibhābhyām sapratibhebhyaḥ
Genitivesapratibhasya sapratibhayoḥ sapratibhānām
Locativesapratibhe sapratibhayoḥ sapratibheṣu

Compound sapratibha -

Adverb -sapratibham -sapratibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria