Declension table of sapraharṣa

Deva

NeuterSingularDualPlural
Nominativesapraharṣam sapraharṣe sapraharṣāṇi
Vocativesapraharṣa sapraharṣe sapraharṣāṇi
Accusativesapraharṣam sapraharṣe sapraharṣāṇi
Instrumentalsapraharṣeṇa sapraharṣābhyām sapraharṣaiḥ
Dativesapraharṣāya sapraharṣābhyām sapraharṣebhyaḥ
Ablativesapraharṣāt sapraharṣābhyām sapraharṣebhyaḥ
Genitivesapraharṣasya sapraharṣayoḥ sapraharṣāṇām
Locativesapraharṣe sapraharṣayoḥ sapraharṣeṣu

Compound sapraharṣa -

Adverb -sapraharṣam -sapraharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria