Declension table of sapraharṣa

Deva

MasculineSingularDualPlural
Nominativesapraharṣaḥ sapraharṣau sapraharṣāḥ
Vocativesapraharṣa sapraharṣau sapraharṣāḥ
Accusativesapraharṣam sapraharṣau sapraharṣān
Instrumentalsapraharṣeṇa sapraharṣābhyām sapraharṣaiḥ sapraharṣebhiḥ
Dativesapraharṣāya sapraharṣābhyām sapraharṣebhyaḥ
Ablativesapraharṣāt sapraharṣābhyām sapraharṣebhyaḥ
Genitivesapraharṣasya sapraharṣayoḥ sapraharṣāṇām
Locativesapraharṣe sapraharṣayoḥ sapraharṣeṣu

Compound sapraharṣa -

Adverb -sapraharṣam -sapraharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria