Declension table of sapraṇava

Deva

NeuterSingularDualPlural
Nominativesapraṇavam sapraṇave sapraṇavāni
Vocativesapraṇava sapraṇave sapraṇavāni
Accusativesapraṇavam sapraṇave sapraṇavāni
Instrumentalsapraṇavena sapraṇavābhyām sapraṇavaiḥ
Dativesapraṇavāya sapraṇavābhyām sapraṇavebhyaḥ
Ablativesapraṇavāt sapraṇavābhyām sapraṇavebhyaḥ
Genitivesapraṇavasya sapraṇavayoḥ sapraṇavānām
Locativesapraṇave sapraṇavayoḥ sapraṇaveṣu

Compound sapraṇava -

Adverb -sapraṇavam -sapraṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria