सुबन्तावली ?सपिण्ड्यमान

Roma

पुमान्एकद्विबहु
प्रथमासपिण्ड्यमानः सपिण्ड्यमानौ सपिण्ड्यमानाः
सम्बोधनम्सपिण्ड्यमान सपिण्ड्यमानौ सपिण्ड्यमानाः
द्वितीयासपिण्ड्यमानम् सपिण्ड्यमानौ सपिण्ड्यमानान्
तृतीयासपिण्ड्यमानेन सपिण्ड्यमानाभ्याम् सपिण्ड्यमानैः सपिण्ड्यमानेभिः
चतुर्थीसपिण्ड्यमानाय सपिण्ड्यमानाभ्याम् सपिण्ड्यमानेभ्यः
पञ्चमीसपिण्ड्यमानात् सपिण्ड्यमानाभ्याम् सपिण्ड्यमानेभ्यः
षष्ठीसपिण्ड्यमानस्य सपिण्ड्यमानयोः सपिण्ड्यमानानाम्
सप्तमीसपिण्ड्यमाने सपिण्ड्यमानयोः सपिण्ड्यमानेषु

समास सपिण्ड्यमान

अव्यय ॰सपिण्ड्यमानम् ॰सपिण्ड्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria