Declension table of ?sapiṇḍayitavya

Deva

MasculineSingularDualPlural
Nominativesapiṇḍayitavyaḥ sapiṇḍayitavyau sapiṇḍayitavyāḥ
Vocativesapiṇḍayitavya sapiṇḍayitavyau sapiṇḍayitavyāḥ
Accusativesapiṇḍayitavyam sapiṇḍayitavyau sapiṇḍayitavyān
Instrumentalsapiṇḍayitavyena sapiṇḍayitavyābhyām sapiṇḍayitavyaiḥ sapiṇḍayitavyebhiḥ
Dativesapiṇḍayitavyāya sapiṇḍayitavyābhyām sapiṇḍayitavyebhyaḥ
Ablativesapiṇḍayitavyāt sapiṇḍayitavyābhyām sapiṇḍayitavyebhyaḥ
Genitivesapiṇḍayitavyasya sapiṇḍayitavyayoḥ sapiṇḍayitavyānām
Locativesapiṇḍayitavye sapiṇḍayitavyayoḥ sapiṇḍayitavyeṣu

Compound sapiṇḍayitavya -

Adverb -sapiṇḍayitavyam -sapiṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria