सुबन्तावली ?सपिण्डयितव्य

Roma

पुमान्एकद्विबहु
प्रथमासपिण्डयितव्यः सपिण्डयितव्यौ सपिण्डयितव्याः
सम्बोधनम्सपिण्डयितव्य सपिण्डयितव्यौ सपिण्डयितव्याः
द्वितीयासपिण्डयितव्यम् सपिण्डयितव्यौ सपिण्डयितव्यान्
तृतीयासपिण्डयितव्येन सपिण्डयितव्याभ्याम् सपिण्डयितव्यैः सपिण्डयितव्येभिः
चतुर्थीसपिण्डयितव्याय सपिण्डयितव्याभ्याम् सपिण्डयितव्येभ्यः
पञ्चमीसपिण्डयितव्यात् सपिण्डयितव्याभ्याम् सपिण्डयितव्येभ्यः
षष्ठीसपिण्डयितव्यस्य सपिण्डयितव्ययोः सपिण्डयितव्यानाम्
सप्तमीसपिण्डयितव्ये सपिण्डयितव्ययोः सपिण्डयितव्येषु

समास सपिण्डयितव्य

अव्यय ॰सपिण्डयितव्यम् ॰सपिण्डयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria