सुबन्तावली ?सपिण्डयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमासपिण्डयिष्यन् सपिण्डयिष्यन्तौ सपिण्डयिष्यन्तः
सम्बोधनम्सपिण्डयिष्यन् सपिण्डयिष्यन्तौ सपिण्डयिष्यन्तः
द्वितीयासपिण्डयिष्यन्तम् सपिण्डयिष्यन्तौ सपिण्डयिष्यतः
तृतीयासपिण्डयिष्यता सपिण्डयिष्यद्भ्याम् सपिण्डयिष्यद्भिः
चतुर्थीसपिण्डयिष्यते सपिण्डयिष्यद्भ्याम् सपिण्डयिष्यद्भ्यः
पञ्चमीसपिण्डयिष्यतः सपिण्डयिष्यद्भ्याम् सपिण्डयिष्यद्भ्यः
षष्ठीसपिण्डयिष्यतः सपिण्डयिष्यतोः सपिण्डयिष्यताम्
सप्तमीसपिण्डयिष्यति सपिण्डयिष्यतोः सपिण्डयिष्यत्सु

समास सपिण्डयिष्यत्

अव्यय ॰सपिण्डयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria