Declension table of sapiṇḍa

Deva

MasculineSingularDualPlural
Nominativesapiṇḍaḥ sapiṇḍau sapiṇḍāḥ
Vocativesapiṇḍa sapiṇḍau sapiṇḍāḥ
Accusativesapiṇḍam sapiṇḍau sapiṇḍān
Instrumentalsapiṇḍena sapiṇḍābhyām sapiṇḍaiḥ
Dativesapiṇḍāya sapiṇḍābhyām sapiṇḍebhyaḥ
Ablativesapiṇḍāt sapiṇḍābhyām sapiṇḍebhyaḥ
Genitivesapiṇḍasya sapiṇḍayoḥ sapiṇḍānām
Locativesapiṇḍe sapiṇḍayoḥ sapiṇḍeṣu

Compound sapiṇḍa -

Adverb -sapiṇḍam -sapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria