Declension table of ?saphalyamāna

Deva

MasculineSingularDualPlural
Nominativesaphalyamānaḥ saphalyamānau saphalyamānāḥ
Vocativesaphalyamāna saphalyamānau saphalyamānāḥ
Accusativesaphalyamānam saphalyamānau saphalyamānān
Instrumentalsaphalyamānena saphalyamānābhyām saphalyamānaiḥ saphalyamānebhiḥ
Dativesaphalyamānāya saphalyamānābhyām saphalyamānebhyaḥ
Ablativesaphalyamānāt saphalyamānābhyām saphalyamānebhyaḥ
Genitivesaphalyamānasya saphalyamānayoḥ saphalyamānānām
Locativesaphalyamāne saphalyamānayoḥ saphalyamāneṣu

Compound saphalyamāna -

Adverb -saphalyamānam -saphalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria