सुबन्तावली ?सफल्यमान

Roma

पुमान्एकद्विबहु
प्रथमासफल्यमानः सफल्यमानौ सफल्यमानाः
सम्बोधनम्सफल्यमान सफल्यमानौ सफल्यमानाः
द्वितीयासफल्यमानम् सफल्यमानौ सफल्यमानान्
तृतीयासफल्यमानेन सफल्यमानाभ्याम् सफल्यमानैः सफल्यमानेभिः
चतुर्थीसफल्यमानाय सफल्यमानाभ्याम् सफल्यमानेभ्यः
पञ्चमीसफल्यमानात् सफल्यमानाभ्याम् सफल्यमानेभ्यः
षष्ठीसफल्यमानस्य सफल्यमानयोः सफल्यमानानाम्
सप्तमीसफल्यमाने सफल्यमानयोः सफल्यमानेषु

समास सफल्यमान

अव्यय ॰सफल्यमानम् ॰सफल्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria