Declension table of sapatnīmātā

Deva

FeminineSingularDualPlural
Nominativesapatnīmātā sapatnīmāte sapatnīmātāḥ
Vocativesapatnīmāte sapatnīmāte sapatnīmātāḥ
Accusativesapatnīmātām sapatnīmāte sapatnīmātāḥ
Instrumentalsapatnīmātayā sapatnīmātābhyām sapatnīmātābhiḥ
Dativesapatnīmātāyai sapatnīmātābhyām sapatnīmātābhyaḥ
Ablativesapatnīmātāyāḥ sapatnīmātābhyām sapatnīmātābhyaḥ
Genitivesapatnīmātāyāḥ sapatnīmātayoḥ sapatnīmātānām
Locativesapatnīmātāyām sapatnīmātayoḥ sapatnīmātāsu

Adverb -sapatnīmātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria