Declension table of sapakṣa

Deva

MasculineSingularDualPlural
Nominativesapakṣaḥ sapakṣau sapakṣāḥ
Vocativesapakṣa sapakṣau sapakṣāḥ
Accusativesapakṣam sapakṣau sapakṣān
Instrumentalsapakṣeṇa sapakṣābhyām sapakṣaiḥ sapakṣebhiḥ
Dativesapakṣāya sapakṣābhyām sapakṣebhyaḥ
Ablativesapakṣāt sapakṣābhyām sapakṣebhyaḥ
Genitivesapakṣasya sapakṣayoḥ sapakṣāṇām
Locativesapakṣe sapakṣayoḥ sapakṣeṣu

Compound sapakṣa -

Adverb -sapakṣam -sapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria